श्रीसदाशिवपरिसरः
श्रीसदाशिवपरिसरः इदम्प्रथमतया संस्कृतस्य विकासाय, प्रचाराय च पण्डितहरिहरदाशमहोदयानाम् अनवरतप्रयासैः संस्कृत TOL रूपेण 1865 तमे वर्षे आरब्धः। ततः 1888 तमे वर्षे संस्कृतविद्यालयत्वेन परिणतः आसीत्। पुनः 1918 तमे वर्षे संस्कृतविद्यालयः अयं संस्कृतमहाविद्यालयरूपम् अवाप्नोत्। ततः 1971 तमे वर्षे श्रीसदाशिवकेन्द्रीयसंस्कृतविद्यापीठं भूत्वा राष्ट्रियसंस्कृसंस्थानस्य अन्तर्गतमभूत्। राष्ट्रियसंस्कृसंस्थानम् इति संस्था सम्पूर्णे देशे संस्कृतस्य विकासाय, प्रचाराय च सोसायटीज रजिस्ट्रेशन एक्ट्, १८६० (एक्ट् XXI आफ् १८६०) इत्यस्य अन्तर्गतं पञ्जीकृता स्वायत्तसङ्गठनरूपेण १९७० तमस्य वर्षस्य अक्टोबर्-मासस्य १५ दिनाङ्के स्थापिता। अस्याः पूर्णवित्तपोषणं भारतसर्वकारेण क्रियते। राष्ट्रियसंस्कृसंस्थानम् इति संस्थेयं संस्कृतस्य प्रसाराय विकासाय च शिखरनिकायरूपेण कार्यं करोति तथा च संस्कृताध्ययनस्य विकासाय विविधाः योजनाः च निर्मातुं कार्यान्वितुं च शिक्षामन्त्रालयस्य सहायतां करोति। भारतसर्वकारस्य शिक्षामन्त्रालयेन १९५६ तमे वर्षे संस्कृतभाषायाः, शिक्षायाः च प्रचारस्य विकासस्य च सर्वेषु पक्षेषु विचारणार्थं स्थापितेन संस्कृत-आयोगेन कृतानां विविधानां अनुशंसानाम् प्रभावपूर्णकार्यान्वयनाय नोडल-निकायरूपेणापि भूमिकां इयं संस्था स्वीकृतवती अस्ति। २०२० तमे वर्षे एप्रिल-मासस्य ३० दिनाङ्के केन्द्रीयसंस्कृतविश्वविद्यालयाधिनियमः - २०२० इत्यस्य माध्यमेन राष्ट्रियसंस्कृतसंस्थानं केन्द्रीयसंस्कृतविश्वविद्यालयत्वेन घोषितम्।
- Notification For Interview in Nasik Campus
Date: 24-JUL-2025 - Joining Update
Date: 24-JUL-2025 - Bid for AC AMC at Central Sanskrit University, Puri
Date: 24-JUL-2025 - Class In charge List
Date: 16-JUL-2025 - ITEP Notification
Date: 11-JUL-2025 - Swadhyaya Compitation By Vivekananda Kendra Kanyakumari
Date: 10-JUL-2025 - सत्र 2025-26 हेतु आदर्श महाविद्यालयों में संचालित किए जाने वाले स्नातक एवं स्नातकोत्तर पाठ्यक्रमों के संबंध में सूचना।
Date: 09-JUL-2025 - Guru Purnima Mahotsav Celebration in Campus
Date: 09-JUL-2025 - Participation on National Students Paryavaran Competion from 1st july to 21st Aug
Date: 07-JUL-2025 - Advertisement For Engagement of Consultant and Technical Assistant at CSU , Ekalavya Campus
Date: 20-JUN-2025 - Non Cuet 4 th phase of UG and 3rd phase of PG Notification
Date: 20-JUN-2025 - Information Regarding International Yoga Day
Date: 20-JUN-2025 - Documents Verification of Prak -Shastri has been Cancelled till further Notice
Date: 18-JUN-2025 - Document Verification And Counselling Of Prak Shastri Students
Date: 18-JUN-2025 - Result Of Shiksha Acharya 2nd and 4th semester
Date: 09-JUN-2025 - 3rd selection qualified list of Prak Shastri
Date: 04-JUN-2025 - 3rd phase of UG and 2nd phase of PG
Date: 03-JUN-2025 - Time Table Compartment Exam
Date: 26-MAY-2025 - Notification B.Ed.M.Ed
Date: 23-MAY-2025 - Fee Submission And Subject Selection Notice Of 3rd,5th,7th Semester
Date: 22-MAY-2025 - Notification CUET PG
Date: 20-MAY-2025 - Walk-In-Interview Of Project Felow SHABDASHALA PROJECT
Date: 15-MAY-2025 - सत्र 2025-26 हेतु प्रस्तावित शैक्षणिक कैलेण्डर
Date: 08-MAY-2025 - UG Non-CUET 2nd Phase Notification
Date: 07-MAY-2025 - Non-CUET First Phase UG and PG Notifications
Date: 01-MAY-2025
- Supplementary Exam for Prak-Shastri IV Semester – Apply on Samarth Portal by 10 August 2025
Date: 24-JUL-2025 - Results for May-June 2025 semester exams (2nd, 4th, 6th) declared. Apply for re-totaling/re-evaluation by July 31, 2025.
Date: 24-JUL-2025 - Implementation of PM Vidya Lakshmi Scheme
Date: 11-JUL-2025 - Notification for last stage of Prak Shastri , Shastri (UG) and Acharya(PG) Non-Cuet Admission
Date: 09-JUL-2025 - Acharya Non Cuet Qualified Students list and Admission processes Required Documents List
Date: 09-JUL-2025 - PG Diploma Timetable
Date: 09-JUL-2025 - Shastri 3rd,5th,7th and Acharya 3rd Semester Classes Continue Form 7/7/2025 Notice
Date: 03-JUL-2025 - CUET PG 2nd phase Notification
Date: 27-JUN-2025 - PG Diploma Revised Time Table
Date: 25-JUN-2025 - Required Documents For admission process
Date: 20-JUN-2025 - Second Phase Of Non-Cuet Exam of UG course
Date: 19-JUN-2025 - Qualified students list of 1st phase NON CUET UG entrance
Date: 19-JUN-2025 - Result Of B.ED 4th semester 2025
Date: 04-JUN-2025 - Fee Submission And Subject Selection Notice Of 3rd,5th,7th Semester
Date: 22-MAY-2025 - विश्वविद्यालय पाठ्यसंरचना
Date: 16-MAY-2025 - Information regarding the curriculum format of Shastri Pratishtha (First and Seventh Semester) for the session 2025-26"
Date: 16-MAY-2025 - Re-Evaluation Result
Date: 16-MAY-2025 - UG Non-CUET 2nd Phase Notification
Date: 07-MAY-2025 - Non-CUET First Phase UG and PG Notifications
Date: 01-MAY-2025
- विश्वविद्यालय पाठ्यसंरचना
Date: 16-MAY-2025 - Information regarding the curriculum format of Shastri Pratishtha (First and Seventh Semester) for the session 2025-26"
Date: 16-MAY-2025
त्वरित लिंक
